गोष्ठिः _gōṣṭhiḥ _ष्ठी _ṣṭhī

गोष्ठिः _gōṣṭhiḥ _ष्ठी _ṣṭhī
गोष्ठिः ष्ठी f.
1 An assembly, meeting; मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्व च गायमानौ Bhāg.1.21.8; Ve.1.27.
-2 Society, association.
-3 Conversation, chitchat, discourse; क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकलहः Bh. 3.125; गोष्ठी सत्कविभिः समम् Bh.1.28; Māl.1.25; तेनैव सह सर्वदा गोष्ठीमनुभवति Pt.2.
-4 A multitude or collec- tion; मोदन्तां सततं च बान्धवसुहृद्गोष्ठीप्रमोदाः प्रजाः Nāg.5.39.
-5 Family connections, relatives, especially such as require to be maintained.
-6 A kind of dramatic com- position in one act. ˚पतिः
1 the chief of an assembly, president.
-2 the master of a family.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно решить контрольную?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”